Declension table of ?pragatajānuka

Deva

NeuterSingularDualPlural
Nominativepragatajānukam pragatajānuke pragatajānukāni
Vocativepragatajānuka pragatajānuke pragatajānukāni
Accusativepragatajānukam pragatajānuke pragatajānukāni
Instrumentalpragatajānukena pragatajānukābhyām pragatajānukaiḥ
Dativepragatajānukāya pragatajānukābhyām pragatajānukebhyaḥ
Ablativepragatajānukāt pragatajānukābhyām pragatajānukebhyaḥ
Genitivepragatajānukasya pragatajānukayoḥ pragatajānukānām
Locativepragatajānuke pragatajānukayoḥ pragatajānukeṣu

Compound pragatajānuka -

Adverb -pragatajānukam -pragatajānukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria