Declension table of ?pragatajānu

Deva

MasculineSingularDualPlural
Nominativepragatajānuḥ pragatajānū pragatajānavaḥ
Vocativepragatajāno pragatajānū pragatajānavaḥ
Accusativepragatajānum pragatajānū pragatajānūn
Instrumentalpragatajānunā pragatajānubhyām pragatajānubhiḥ
Dativepragatajānave pragatajānubhyām pragatajānubhyaḥ
Ablativepragatajānoḥ pragatajānubhyām pragatajānubhyaḥ
Genitivepragatajānoḥ pragatajānvoḥ pragatajānūnām
Locativepragatajānau pragatajānvoḥ pragatajānuṣu

Compound pragatajānu -

Adverb -pragatajānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria