Declension table of ?pragarjita

Deva

NeuterSingularDualPlural
Nominativepragarjitam pragarjite pragarjitāni
Vocativepragarjita pragarjite pragarjitāni
Accusativepragarjitam pragarjite pragarjitāni
Instrumentalpragarjitena pragarjitābhyām pragarjitaiḥ
Dativepragarjitāya pragarjitābhyām pragarjitebhyaḥ
Ablativepragarjitāt pragarjitābhyām pragarjitebhyaḥ
Genitivepragarjitasya pragarjitayoḥ pragarjitānām
Locativepragarjite pragarjitayoḥ pragarjiteṣu

Compound pragarjita -

Adverb -pragarjitam -pragarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria