Declension table of ?pragamana

Deva

NeuterSingularDualPlural
Nominativepragamanam pragamane pragamanāni
Vocativepragamana pragamane pragamanāni
Accusativepragamanam pragamane pragamanāni
Instrumentalpragamanena pragamanābhyām pragamanaiḥ
Dativepragamanāya pragamanābhyām pragamanebhyaḥ
Ablativepragamanāt pragamanābhyām pragamanebhyaḥ
Genitivepragamanasya pragamanayoḥ pragamanānām
Locativepragamane pragamanayoḥ pragamaneṣu

Compound pragamana -

Adverb -pragamanam -pragamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria