Declension table of ?pragalita

Deva

MasculineSingularDualPlural
Nominativepragalitaḥ pragalitau pragalitāḥ
Vocativepragalita pragalitau pragalitāḥ
Accusativepragalitam pragalitau pragalitān
Instrumentalpragalitena pragalitābhyām pragalitaiḥ pragalitebhiḥ
Dativepragalitāya pragalitābhyām pragalitebhyaḥ
Ablativepragalitāt pragalitābhyām pragalitebhyaḥ
Genitivepragalitasya pragalitayoḥ pragalitānām
Locativepragalite pragalitayoḥ pragaliteṣu

Compound pragalita -

Adverb -pragalitam -pragalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria