Declension table of ?pragalbhatva

Deva

NeuterSingularDualPlural
Nominativepragalbhatvam pragalbhatve pragalbhatvāni
Vocativepragalbhatva pragalbhatve pragalbhatvāni
Accusativepragalbhatvam pragalbhatve pragalbhatvāni
Instrumentalpragalbhatvena pragalbhatvābhyām pragalbhatvaiḥ
Dativepragalbhatvāya pragalbhatvābhyām pragalbhatvebhyaḥ
Ablativepragalbhatvāt pragalbhatvābhyām pragalbhatvebhyaḥ
Genitivepragalbhatvasya pragalbhatvayoḥ pragalbhatvānām
Locativepragalbhatve pragalbhatvayoḥ pragalbhatveṣu

Compound pragalbhatva -

Adverb -pragalbhatvam -pragalbhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria