Declension table of ?pragalbhamanasā

Deva

FeminineSingularDualPlural
Nominativepragalbhamanasā pragalbhamanase pragalbhamanasāḥ
Vocativepragalbhamanase pragalbhamanase pragalbhamanasāḥ
Accusativepragalbhamanasām pragalbhamanase pragalbhamanasāḥ
Instrumentalpragalbhamanasayā pragalbhamanasābhyām pragalbhamanasābhiḥ
Dativepragalbhamanasāyai pragalbhamanasābhyām pragalbhamanasābhyaḥ
Ablativepragalbhamanasāyāḥ pragalbhamanasābhyām pragalbhamanasābhyaḥ
Genitivepragalbhamanasāyāḥ pragalbhamanasayoḥ pragalbhamanasānām
Locativepragalbhamanasāyām pragalbhamanasayoḥ pragalbhamanasāsu

Adverb -pragalbhamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria