Declension table of ?pragalbhalakṣaṇaprakāśa

Deva

MasculineSingularDualPlural
Nominativepragalbhalakṣaṇaprakāśaḥ pragalbhalakṣaṇaprakāśau pragalbhalakṣaṇaprakāśāḥ
Vocativepragalbhalakṣaṇaprakāśa pragalbhalakṣaṇaprakāśau pragalbhalakṣaṇaprakāśāḥ
Accusativepragalbhalakṣaṇaprakāśam pragalbhalakṣaṇaprakāśau pragalbhalakṣaṇaprakāśān
Instrumentalpragalbhalakṣaṇaprakāśena pragalbhalakṣaṇaprakāśābhyām pragalbhalakṣaṇaprakāśaiḥ pragalbhalakṣaṇaprakāśebhiḥ
Dativepragalbhalakṣaṇaprakāśāya pragalbhalakṣaṇaprakāśābhyām pragalbhalakṣaṇaprakāśebhyaḥ
Ablativepragalbhalakṣaṇaprakāśāt pragalbhalakṣaṇaprakāśābhyām pragalbhalakṣaṇaprakāśebhyaḥ
Genitivepragalbhalakṣaṇaprakāśasya pragalbhalakṣaṇaprakāśayoḥ pragalbhalakṣaṇaprakāśānām
Locativepragalbhalakṣaṇaprakāśe pragalbhalakṣaṇaprakāśayoḥ pragalbhalakṣaṇaprakāśeṣu

Compound pragalbhalakṣaṇaprakāśa -

Adverb -pragalbhalakṣaṇaprakāśam -pragalbhalakṣaṇaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria