Declension table of ?pragaditā

Deva

FeminineSingularDualPlural
Nominativepragaditā pragadite pragaditāḥ
Vocativepragadite pragadite pragaditāḥ
Accusativepragaditām pragadite pragaditāḥ
Instrumentalpragaditayā pragaditābhyām pragaditābhiḥ
Dativepragaditāyai pragaditābhyām pragaditābhyaḥ
Ablativepragaditāyāḥ pragaditābhyām pragaditābhyaḥ
Genitivepragaditāyāḥ pragaditayoḥ pragaditānām
Locativepragaditāyām pragaditayoḥ pragaditāsu

Adverb -pragaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria