Declension table of ?pragadita

Deva

NeuterSingularDualPlural
Nominativepragaditam pragadite pragaditāni
Vocativepragadita pragadite pragaditāni
Accusativepragaditam pragadite pragaditāni
Instrumentalpragaditena pragaditābhyām pragaditaiḥ
Dativepragaditāya pragaditābhyām pragaditebhyaḥ
Ablativepragaditāt pragaditābhyām pragaditebhyaḥ
Genitivepragaditasya pragaditayoḥ pragaditānām
Locativepragadite pragaditayoḥ pragaditeṣu

Compound pragadita -

Adverb -pragaditam -pragaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria