Declension table of ?pragāmin

Deva

MasculineSingularDualPlural
Nominativepragāmī pragāmiṇau pragāmiṇaḥ
Vocativepragāmin pragāmiṇau pragāmiṇaḥ
Accusativepragāmiṇam pragāmiṇau pragāmiṇaḥ
Instrumentalpragāmiṇā pragāmibhyām pragāmibhiḥ
Dativepragāmiṇe pragāmibhyām pragāmibhyaḥ
Ablativepragāmiṇaḥ pragāmibhyām pragāmibhyaḥ
Genitivepragāmiṇaḥ pragāmiṇoḥ pragāmiṇām
Locativepragāmiṇi pragāmiṇoḥ pragāmiṣu

Compound pragāmi -

Adverb -pragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria