Declension table of ?pragāman

Deva

NeuterSingularDualPlural
Nominativepragāma pragāmṇī pragāmāṇi
Vocativepragāman pragāma pragāmṇī pragāmāṇi
Accusativepragāma pragāmṇī pragāmāṇi
Instrumentalpragāmṇā pragāmabhyām pragāmabhiḥ
Dativepragāmṇe pragāmabhyām pragāmabhyaḥ
Ablativepragāmṇaḥ pragāmabhyām pragāmabhyaḥ
Genitivepragāmṇaḥ pragāmṇoḥ pragāmṇām
Locativepragāmṇi pragāmaṇi pragāmṇoḥ pragāmasu

Compound pragāma -

Adverb -pragāma -pragāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria