Declension table of ?pragāhana

Deva

NeuterSingularDualPlural
Nominativepragāhanam pragāhane pragāhanāni
Vocativepragāhana pragāhane pragāhanāni
Accusativepragāhanam pragāhane pragāhanāni
Instrumentalpragāhanena pragāhanābhyām pragāhanaiḥ
Dativepragāhanāya pragāhanābhyām pragāhanebhyaḥ
Ablativepragāhanāt pragāhanābhyām pragāhanebhyaḥ
Genitivepragāhanasya pragāhanayoḥ pragāhanānām
Locativepragāhane pragāhanayoḥ pragāhaneṣu

Compound pragāhana -

Adverb -pragāhanam -pragāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria