Declension table of ?pragādya

Deva

NeuterSingularDualPlural
Nominativepragādyam pragādye pragādyāni
Vocativepragādya pragādye pragādyāni
Accusativepragādyam pragādye pragādyāni
Instrumentalpragādyena pragādyābhyām pragādyaiḥ
Dativepragādyāya pragādyābhyām pragādyebhyaḥ
Ablativepragādyāt pragādyābhyām pragādyebhyaḥ
Genitivepragādyasya pragādyayoḥ pragādyānām
Locativepragādye pragādyayoḥ pragādyeṣu

Compound pragādya -

Adverb -pragādyam -pragādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria