Declension table of ?pragāḍhatva

Deva

NeuterSingularDualPlural
Nominativepragāḍhatvam pragāḍhatve pragāḍhatvāni
Vocativepragāḍhatva pragāḍhatve pragāḍhatvāni
Accusativepragāḍhatvam pragāḍhatve pragāḍhatvāni
Instrumentalpragāḍhatvena pragāḍhatvābhyām pragāḍhatvaiḥ
Dativepragāḍhatvāya pragāḍhatvābhyām pragāḍhatvebhyaḥ
Ablativepragāḍhatvāt pragāḍhatvābhyām pragāḍhatvebhyaḥ
Genitivepragāḍhatvasya pragāḍhatvayoḥ pragāḍhatvānām
Locativepragāḍhatve pragāḍhatvayoḥ pragāḍhatveṣu

Compound pragāḍhatva -

Adverb -pragāḍhatvam -pragāḍhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria