Declension table of ?pragaṇḍa

Deva

MasculineSingularDualPlural
Nominativepragaṇḍaḥ pragaṇḍau pragaṇḍāḥ
Vocativepragaṇḍa pragaṇḍau pragaṇḍāḥ
Accusativepragaṇḍam pragaṇḍau pragaṇḍān
Instrumentalpragaṇḍena pragaṇḍābhyām pragaṇḍaiḥ pragaṇḍebhiḥ
Dativepragaṇḍāya pragaṇḍābhyām pragaṇḍebhyaḥ
Ablativepragaṇḍāt pragaṇḍābhyām pragaṇḍebhyaḥ
Genitivepragaṇḍasya pragaṇḍayoḥ pragaṇḍānām
Locativepragaṇḍe pragaṇḍayoḥ pragaṇḍeṣu

Compound pragaṇḍa -

Adverb -pragaṇḍam -pragaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria