Declension table of ?pragṛhītapada

Deva

MasculineSingularDualPlural
Nominativepragṛhītapadaḥ pragṛhītapadau pragṛhītapadāḥ
Vocativepragṛhītapada pragṛhītapadau pragṛhītapadāḥ
Accusativepragṛhītapadam pragṛhītapadau pragṛhītapadān
Instrumentalpragṛhītapadena pragṛhītapadābhyām pragṛhītapadaiḥ pragṛhītapadebhiḥ
Dativepragṛhītapadāya pragṛhītapadābhyām pragṛhītapadebhyaḥ
Ablativepragṛhītapadāt pragṛhītapadābhyām pragṛhītapadebhyaḥ
Genitivepragṛhītapadasya pragṛhītapadayoḥ pragṛhītapadānām
Locativepragṛhītapade pragṛhītapadayoḥ pragṛhītapadeṣu

Compound pragṛhītapada -

Adverb -pragṛhītapadam -pragṛhītapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria