Declension table of ?pradyutitā

Deva

FeminineSingularDualPlural
Nominativepradyutitā pradyutite pradyutitāḥ
Vocativepradyutite pradyutite pradyutitāḥ
Accusativepradyutitām pradyutite pradyutitāḥ
Instrumentalpradyutitayā pradyutitābhyām pradyutitābhiḥ
Dativepradyutitāyai pradyutitābhyām pradyutitābhyaḥ
Ablativepradyutitāyāḥ pradyutitābhyām pradyutitābhyaḥ
Genitivepradyutitāyāḥ pradyutitayoḥ pradyutitānām
Locativepradyutitāyām pradyutitayoḥ pradyutitāsu

Adverb -pradyutitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria