Declension table of ?pradyutita

Deva

NeuterSingularDualPlural
Nominativepradyutitam pradyutite pradyutitāni
Vocativepradyutita pradyutite pradyutitāni
Accusativepradyutitam pradyutite pradyutitāni
Instrumentalpradyutitena pradyutitābhyām pradyutitaiḥ
Dativepradyutitāya pradyutitābhyām pradyutitebhyaḥ
Ablativepradyutitāt pradyutitābhyām pradyutitebhyaḥ
Genitivepradyutitasya pradyutitayoḥ pradyutitānām
Locativepradyutite pradyutitayoḥ pradyutiteṣu

Compound pradyutita -

Adverb -pradyutitam -pradyutitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria