Declension table of ?pradyutita

Deva

MasculineSingularDualPlural
Nominativepradyutitaḥ pradyutitau pradyutitāḥ
Vocativepradyutita pradyutitau pradyutitāḥ
Accusativepradyutitam pradyutitau pradyutitān
Instrumentalpradyutitena pradyutitābhyām pradyutitaiḥ pradyutitebhiḥ
Dativepradyutitāya pradyutitābhyām pradyutitebhyaḥ
Ablativepradyutitāt pradyutitābhyām pradyutitebhyaḥ
Genitivepradyutitasya pradyutitayoḥ pradyutitānām
Locativepradyutite pradyutitayoḥ pradyutiteṣu

Compound pradyutita -

Adverb -pradyutitam -pradyutitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria