Declension table of ?pradyumnopākhyāna

Deva

NeuterSingularDualPlural
Nominativepradyumnopākhyānam pradyumnopākhyāne pradyumnopākhyānāni
Vocativepradyumnopākhyāna pradyumnopākhyāne pradyumnopākhyānāni
Accusativepradyumnopākhyānam pradyumnopākhyāne pradyumnopākhyānāni
Instrumentalpradyumnopākhyānena pradyumnopākhyānābhyām pradyumnopākhyānaiḥ
Dativepradyumnopākhyānāya pradyumnopākhyānābhyām pradyumnopākhyānebhyaḥ
Ablativepradyumnopākhyānāt pradyumnopākhyānābhyām pradyumnopākhyānebhyaḥ
Genitivepradyumnopākhyānasya pradyumnopākhyānayoḥ pradyumnopākhyānānām
Locativepradyumnopākhyāne pradyumnopākhyānayoḥ pradyumnopākhyāneṣu

Compound pradyumnopākhyāna -

Adverb -pradyumnopākhyānam -pradyumnopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria