Declension table of ?pradyumnaśikhara

Deva

NeuterSingularDualPlural
Nominativepradyumnaśikharam pradyumnaśikhare pradyumnaśikharāṇi
Vocativepradyumnaśikhara pradyumnaśikhare pradyumnaśikharāṇi
Accusativepradyumnaśikharam pradyumnaśikhare pradyumnaśikharāṇi
Instrumentalpradyumnaśikhareṇa pradyumnaśikharābhyām pradyumnaśikharaiḥ
Dativepradyumnaśikharāya pradyumnaśikharābhyām pradyumnaśikharebhyaḥ
Ablativepradyumnaśikharāt pradyumnaśikharābhyām pradyumnaśikharebhyaḥ
Genitivepradyumnaśikharasya pradyumnaśikharayoḥ pradyumnaśikharāṇām
Locativepradyumnaśikhare pradyumnaśikharayoḥ pradyumnaśikhareṣu

Compound pradyumnaśikhara -

Adverb -pradyumnaśikharam -pradyumnaśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria