Declension table of ?pradyumnarahasya

Deva

NeuterSingularDualPlural
Nominativepradyumnarahasyam pradyumnarahasye pradyumnarahasyāni
Vocativepradyumnarahasya pradyumnarahasye pradyumnarahasyāni
Accusativepradyumnarahasyam pradyumnarahasye pradyumnarahasyāni
Instrumentalpradyumnarahasyena pradyumnarahasyābhyām pradyumnarahasyaiḥ
Dativepradyumnarahasyāya pradyumnarahasyābhyām pradyumnarahasyebhyaḥ
Ablativepradyumnarahasyāt pradyumnarahasyābhyām pradyumnarahasyebhyaḥ
Genitivepradyumnarahasyasya pradyumnarahasyayoḥ pradyumnarahasyānām
Locativepradyumnarahasye pradyumnarahasyayoḥ pradyumnarahasyeṣu

Compound pradyumnarahasya -

Adverb -pradyumnarahasyam -pradyumnarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria