Declension table of ?pradyumnapura

Deva

NeuterSingularDualPlural
Nominativepradyumnapuram pradyumnapure pradyumnapurāṇi
Vocativepradyumnapura pradyumnapure pradyumnapurāṇi
Accusativepradyumnapuram pradyumnapure pradyumnapurāṇi
Instrumentalpradyumnapureṇa pradyumnapurābhyām pradyumnapuraiḥ
Dativepradyumnapurāya pradyumnapurābhyām pradyumnapurebhyaḥ
Ablativepradyumnapurāt pradyumnapurābhyām pradyumnapurebhyaḥ
Genitivepradyumnapurasya pradyumnapurayoḥ pradyumnapurāṇām
Locativepradyumnapure pradyumnapurayoḥ pradyumnapureṣu

Compound pradyumnapura -

Adverb -pradyumnapuram -pradyumnapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria