Declension table of ?pradyumnācārya

Deva

MasculineSingularDualPlural
Nominativepradyumnācāryaḥ pradyumnācāryau pradyumnācāryāḥ
Vocativepradyumnācārya pradyumnācāryau pradyumnācāryāḥ
Accusativepradyumnācāryam pradyumnācāryau pradyumnācāryān
Instrumentalpradyumnācāryeṇa pradyumnācāryābhyām pradyumnācāryaiḥ pradyumnācāryebhiḥ
Dativepradyumnācāryāya pradyumnācāryābhyām pradyumnācāryebhyaḥ
Ablativepradyumnācāryāt pradyumnācāryābhyām pradyumnācāryebhyaḥ
Genitivepradyumnācāryasya pradyumnācāryayoḥ pradyumnācāryāṇām
Locativepradyumnācārye pradyumnācāryayoḥ pradyumnācāryeṣu

Compound pradyumnācārya -

Adverb -pradyumnācāryam -pradyumnācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria