Declension table of ?pradyotana

Deva

MasculineSingularDualPlural
Nominativepradyotanaḥ pradyotanau pradyotanāḥ
Vocativepradyotana pradyotanau pradyotanāḥ
Accusativepradyotanam pradyotanau pradyotanān
Instrumentalpradyotanena pradyotanābhyām pradyotanaiḥ pradyotanebhiḥ
Dativepradyotanāya pradyotanābhyām pradyotanebhyaḥ
Ablativepradyotanāt pradyotanābhyām pradyotanebhyaḥ
Genitivepradyotanasya pradyotanayoḥ pradyotanānām
Locativepradyotane pradyotanayoḥ pradyotaneṣu

Compound pradyotana -

Adverb -pradyotanam -pradyotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria