Declension table of ?pradveṣaṇa

Deva

NeuterSingularDualPlural
Nominativepradveṣaṇam pradveṣaṇe pradveṣaṇāni
Vocativepradveṣaṇa pradveṣaṇe pradveṣaṇāni
Accusativepradveṣaṇam pradveṣaṇe pradveṣaṇāni
Instrumentalpradveṣaṇena pradveṣaṇābhyām pradveṣaṇaiḥ
Dativepradveṣaṇāya pradveṣaṇābhyām pradveṣaṇebhyaḥ
Ablativepradveṣaṇāt pradveṣaṇābhyām pradveṣaṇebhyaḥ
Genitivepradveṣaṇasya pradveṣaṇayoḥ pradveṣaṇānām
Locativepradveṣaṇe pradveṣaṇayoḥ pradveṣaṇeṣu

Compound pradveṣaṇa -

Adverb -pradveṣaṇam -pradveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria