Declension table of ?pradveṣṭṛ

Deva

NeuterSingularDualPlural
Nominativepradveṣṭṛ pradveṣṭṛṇī pradveṣṭṝṇi
Vocativepradveṣṭṛ pradveṣṭṛṇī pradveṣṭṝṇi
Accusativepradveṣṭṛ pradveṣṭṛṇī pradveṣṭṝṇi
Instrumentalpradveṣṭṛṇā pradveṣṭṛbhyām pradveṣṭṛbhiḥ
Dativepradveṣṭṛṇe pradveṣṭṛbhyām pradveṣṭṛbhyaḥ
Ablativepradveṣṭṛṇaḥ pradveṣṭṛbhyām pradveṣṭṛbhyaḥ
Genitivepradveṣṭṛṇaḥ pradveṣṭṛṇoḥ pradveṣṭṝṇām
Locativepradveṣṭṛṇi pradveṣṭṛṇoḥ pradveṣṭṛṣu

Compound pradveṣṭṛ -

Adverb -pradveṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria