Declension table of ?pradveṣṭṛ

Deva

MasculineSingularDualPlural
Nominativepradveṣṭā pradveṣṭārau pradveṣṭāraḥ
Vocativepradveṣṭaḥ pradveṣṭārau pradveṣṭāraḥ
Accusativepradveṣṭāram pradveṣṭārau pradveṣṭṝn
Instrumentalpradveṣṭrā pradveṣṭṛbhyām pradveṣṭṛbhiḥ
Dativepradveṣṭre pradveṣṭṛbhyām pradveṣṭṛbhyaḥ
Ablativepradveṣṭuḥ pradveṣṭṛbhyām pradveṣṭṛbhyaḥ
Genitivepradveṣṭuḥ pradveṣṭroḥ pradveṣṭṝṇām
Locativepradveṣṭari pradveṣṭroḥ pradveṣṭṛṣu

Compound pradveṣṭṛ -

Adverb -pradveṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria