Declension table of ?pradūṣita

Deva

NeuterSingularDualPlural
Nominativepradūṣitam pradūṣite pradūṣitāni
Vocativepradūṣita pradūṣite pradūṣitāni
Accusativepradūṣitam pradūṣite pradūṣitāni
Instrumentalpradūṣitena pradūṣitābhyām pradūṣitaiḥ
Dativepradūṣitāya pradūṣitābhyām pradūṣitebhyaḥ
Ablativepradūṣitāt pradūṣitābhyām pradūṣitebhyaḥ
Genitivepradūṣitasya pradūṣitayoḥ pradūṣitānām
Locativepradūṣite pradūṣitayoḥ pradūṣiteṣu

Compound pradūṣita -

Adverb -pradūṣitam -pradūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria