Declension table of ?pradūṣita

Deva

MasculineSingularDualPlural
Nominativepradūṣitaḥ pradūṣitau pradūṣitāḥ
Vocativepradūṣita pradūṣitau pradūṣitāḥ
Accusativepradūṣitam pradūṣitau pradūṣitān
Instrumentalpradūṣitena pradūṣitābhyām pradūṣitaiḥ pradūṣitebhiḥ
Dativepradūṣitāya pradūṣitābhyām pradūṣitebhyaḥ
Ablativepradūṣitāt pradūṣitābhyām pradūṣitebhyaḥ
Genitivepradūṣitasya pradūṣitayoḥ pradūṣitānām
Locativepradūṣite pradūṣitayoḥ pradūṣiteṣu

Compound pradūṣita -

Adverb -pradūṣitam -pradūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria