Declension table of ?pradūṣakā

Deva

FeminineSingularDualPlural
Nominativepradūṣakā pradūṣake pradūṣakāḥ
Vocativepradūṣake pradūṣake pradūṣakāḥ
Accusativepradūṣakām pradūṣake pradūṣakāḥ
Instrumentalpradūṣakayā pradūṣakābhyām pradūṣakābhiḥ
Dativepradūṣakāyai pradūṣakābhyām pradūṣakābhyaḥ
Ablativepradūṣakāyāḥ pradūṣakābhyām pradūṣakābhyaḥ
Genitivepradūṣakāyāḥ pradūṣakayoḥ pradūṣakāṇām
Locativepradūṣakāyām pradūṣakayoḥ pradūṣakāsu

Adverb -pradūṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria