Declension table of ?pradūṣaka

Deva

NeuterSingularDualPlural
Nominativepradūṣakam pradūṣake pradūṣakāṇi
Vocativepradūṣaka pradūṣake pradūṣakāṇi
Accusativepradūṣakam pradūṣake pradūṣakāṇi
Instrumentalpradūṣakeṇa pradūṣakābhyām pradūṣakaiḥ
Dativepradūṣakāya pradūṣakābhyām pradūṣakebhyaḥ
Ablativepradūṣakāt pradūṣakābhyām pradūṣakebhyaḥ
Genitivepradūṣakasya pradūṣakayoḥ pradūṣakāṇām
Locativepradūṣake pradūṣakayoḥ pradūṣakeṣu

Compound pradūṣaka -

Adverb -pradūṣakam -pradūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria