Declension table of ?pradūṣaka

Deva

MasculineSingularDualPlural
Nominativepradūṣakaḥ pradūṣakau pradūṣakāḥ
Vocativepradūṣaka pradūṣakau pradūṣakāḥ
Accusativepradūṣakam pradūṣakau pradūṣakān
Instrumentalpradūṣakeṇa pradūṣakābhyām pradūṣakaiḥ pradūṣakebhiḥ
Dativepradūṣakāya pradūṣakābhyām pradūṣakebhyaḥ
Ablativepradūṣakāt pradūṣakābhyām pradūṣakebhyaḥ
Genitivepradūṣakasya pradūṣakayoḥ pradūṣakāṇām
Locativepradūṣake pradūṣakayoḥ pradūṣakeṣu

Compound pradūṣaka -

Adverb -pradūṣakam -pradūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria