Declension table of ?pradūṣaṇa

Deva

NeuterSingularDualPlural
Nominativepradūṣaṇam pradūṣaṇe pradūṣaṇāni
Vocativepradūṣaṇa pradūṣaṇe pradūṣaṇāni
Accusativepradūṣaṇam pradūṣaṇe pradūṣaṇāni
Instrumentalpradūṣaṇena pradūṣaṇābhyām pradūṣaṇaiḥ
Dativepradūṣaṇāya pradūṣaṇābhyām pradūṣaṇebhyaḥ
Ablativepradūṣaṇāt pradūṣaṇābhyām pradūṣaṇebhyaḥ
Genitivepradūṣaṇasya pradūṣaṇayoḥ pradūṣaṇānām
Locativepradūṣaṇe pradūṣaṇayoḥ pradūṣaṇeṣu

Compound pradūṣaṇa -

Adverb -pradūṣaṇam -pradūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria