Declension table of ?pradrāṇaka

Deva

NeuterSingularDualPlural
Nominativepradrāṇakam pradrāṇake pradrāṇakāni
Vocativepradrāṇaka pradrāṇake pradrāṇakāni
Accusativepradrāṇakam pradrāṇake pradrāṇakāni
Instrumentalpradrāṇakena pradrāṇakābhyām pradrāṇakaiḥ
Dativepradrāṇakāya pradrāṇakābhyām pradrāṇakebhyaḥ
Ablativepradrāṇakāt pradrāṇakābhyām pradrāṇakebhyaḥ
Genitivepradrāṇakasya pradrāṇakayoḥ pradrāṇakānām
Locativepradrāṇake pradrāṇakayoḥ pradrāṇakeṣu

Compound pradrāṇaka -

Adverb -pradrāṇakam -pradrāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria