Declension table of ?pradoṣodyāpana

Deva

NeuterSingularDualPlural
Nominativepradoṣodyāpanam pradoṣodyāpane pradoṣodyāpanāni
Vocativepradoṣodyāpana pradoṣodyāpane pradoṣodyāpanāni
Accusativepradoṣodyāpanam pradoṣodyāpane pradoṣodyāpanāni
Instrumentalpradoṣodyāpanena pradoṣodyāpanābhyām pradoṣodyāpanaiḥ
Dativepradoṣodyāpanāya pradoṣodyāpanābhyām pradoṣodyāpanebhyaḥ
Ablativepradoṣodyāpanāt pradoṣodyāpanābhyām pradoṣodyāpanebhyaḥ
Genitivepradoṣodyāpanasya pradoṣodyāpanayoḥ pradoṣodyāpanānām
Locativepradoṣodyāpane pradoṣodyāpanayoḥ pradoṣodyāpaneṣu

Compound pradoṣodyāpana -

Adverb -pradoṣodyāpanam -pradoṣodyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria