Declension table of ?pradoṣavelā

Deva

FeminineSingularDualPlural
Nominativepradoṣavelā pradoṣavele pradoṣavelāḥ
Vocativepradoṣavele pradoṣavele pradoṣavelāḥ
Accusativepradoṣavelām pradoṣavele pradoṣavelāḥ
Instrumentalpradoṣavelayā pradoṣavelābhyām pradoṣavelābhiḥ
Dativepradoṣavelāyai pradoṣavelābhyām pradoṣavelābhyaḥ
Ablativepradoṣavelāyāḥ pradoṣavelābhyām pradoṣavelābhyaḥ
Genitivepradoṣavelāyāḥ pradoṣavelayoḥ pradoṣavelānām
Locativepradoṣavelāyām pradoṣavelayoḥ pradoṣavelāsu

Adverb -pradoṣavelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria