Declension table of ?pradoṣatimira

Deva

NeuterSingularDualPlural
Nominativepradoṣatimiram pradoṣatimire pradoṣatimirāṇi
Vocativepradoṣatimira pradoṣatimire pradoṣatimirāṇi
Accusativepradoṣatimiram pradoṣatimire pradoṣatimirāṇi
Instrumentalpradoṣatimireṇa pradoṣatimirābhyām pradoṣatimiraiḥ
Dativepradoṣatimirāya pradoṣatimirābhyām pradoṣatimirebhyaḥ
Ablativepradoṣatimirāt pradoṣatimirābhyām pradoṣatimirebhyaḥ
Genitivepradoṣatimirasya pradoṣatimirayoḥ pradoṣatimirāṇām
Locativepradoṣatimire pradoṣatimirayoḥ pradoṣatimireṣu

Compound pradoṣatimira -

Adverb -pradoṣatimiram -pradoṣatimirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria