Declension table of ?pradoṣastotra

Deva

NeuterSingularDualPlural
Nominativepradoṣastotram pradoṣastotre pradoṣastotrāṇi
Vocativepradoṣastotra pradoṣastotre pradoṣastotrāṇi
Accusativepradoṣastotram pradoṣastotre pradoṣastotrāṇi
Instrumentalpradoṣastotreṇa pradoṣastotrābhyām pradoṣastotraiḥ
Dativepradoṣastotrāya pradoṣastotrābhyām pradoṣastotrebhyaḥ
Ablativepradoṣastotrāt pradoṣastotrābhyām pradoṣastotrebhyaḥ
Genitivepradoṣastotrasya pradoṣastotrayoḥ pradoṣastotrāṇām
Locativepradoṣastotre pradoṣastotrayoḥ pradoṣastotreṣu

Compound pradoṣastotra -

Adverb -pradoṣastotram -pradoṣastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria