Declension table of ?pradoṣaramaṇīyā

Deva

FeminineSingularDualPlural
Nominativepradoṣaramaṇīyā pradoṣaramaṇīye pradoṣaramaṇīyāḥ
Vocativepradoṣaramaṇīye pradoṣaramaṇīye pradoṣaramaṇīyāḥ
Accusativepradoṣaramaṇīyām pradoṣaramaṇīye pradoṣaramaṇīyāḥ
Instrumentalpradoṣaramaṇīyayā pradoṣaramaṇīyābhyām pradoṣaramaṇīyābhiḥ
Dativepradoṣaramaṇīyāyai pradoṣaramaṇīyābhyām pradoṣaramaṇīyābhyaḥ
Ablativepradoṣaramaṇīyāyāḥ pradoṣaramaṇīyābhyām pradoṣaramaṇīyābhyaḥ
Genitivepradoṣaramaṇīyāyāḥ pradoṣaramaṇīyayoḥ pradoṣaramaṇīyānām
Locativepradoṣaramaṇīyāyām pradoṣaramaṇīyayoḥ pradoṣaramaṇīyāsu

Adverb -pradoṣaramaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria