Declension table of ?pradoṣaramaṇīya

Deva

NeuterSingularDualPlural
Nominativepradoṣaramaṇīyam pradoṣaramaṇīye pradoṣaramaṇīyāni
Vocativepradoṣaramaṇīya pradoṣaramaṇīye pradoṣaramaṇīyāni
Accusativepradoṣaramaṇīyam pradoṣaramaṇīye pradoṣaramaṇīyāni
Instrumentalpradoṣaramaṇīyena pradoṣaramaṇīyābhyām pradoṣaramaṇīyaiḥ
Dativepradoṣaramaṇīyāya pradoṣaramaṇīyābhyām pradoṣaramaṇīyebhyaḥ
Ablativepradoṣaramaṇīyāt pradoṣaramaṇīyābhyām pradoṣaramaṇīyebhyaḥ
Genitivepradoṣaramaṇīyasya pradoṣaramaṇīyayoḥ pradoṣaramaṇīyānām
Locativepradoṣaramaṇīye pradoṣaramaṇīyayoḥ pradoṣaramaṇīyeṣu

Compound pradoṣaramaṇīya -

Adverb -pradoṣaramaṇīyam -pradoṣaramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria