Declension table of ?pradoṣaramaṇīya

Deva

MasculineSingularDualPlural
Nominativepradoṣaramaṇīyaḥ pradoṣaramaṇīyau pradoṣaramaṇīyāḥ
Vocativepradoṣaramaṇīya pradoṣaramaṇīyau pradoṣaramaṇīyāḥ
Accusativepradoṣaramaṇīyam pradoṣaramaṇīyau pradoṣaramaṇīyān
Instrumentalpradoṣaramaṇīyena pradoṣaramaṇīyābhyām pradoṣaramaṇīyaiḥ pradoṣaramaṇīyebhiḥ
Dativepradoṣaramaṇīyāya pradoṣaramaṇīyābhyām pradoṣaramaṇīyebhyaḥ
Ablativepradoṣaramaṇīyāt pradoṣaramaṇīyābhyām pradoṣaramaṇīyebhyaḥ
Genitivepradoṣaramaṇīyasya pradoṣaramaṇīyayoḥ pradoṣaramaṇīyānām
Locativepradoṣaramaṇīye pradoṣaramaṇīyayoḥ pradoṣaramaṇīyeṣu

Compound pradoṣaramaṇīya -

Adverb -pradoṣaramaṇīyam -pradoṣaramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria