Declension table of ?pradoṣapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativepradoṣapūjāvidhiḥ pradoṣapūjāvidhī pradoṣapūjāvidhayaḥ
Vocativepradoṣapūjāvidhe pradoṣapūjāvidhī pradoṣapūjāvidhayaḥ
Accusativepradoṣapūjāvidhim pradoṣapūjāvidhī pradoṣapūjāvidhīn
Instrumentalpradoṣapūjāvidhinā pradoṣapūjāvidhibhyām pradoṣapūjāvidhibhiḥ
Dativepradoṣapūjāvidhaye pradoṣapūjāvidhibhyām pradoṣapūjāvidhibhyaḥ
Ablativepradoṣapūjāvidheḥ pradoṣapūjāvidhibhyām pradoṣapūjāvidhibhyaḥ
Genitivepradoṣapūjāvidheḥ pradoṣapūjāvidhyoḥ pradoṣapūjāvidhīnām
Locativepradoṣapūjāvidhau pradoṣapūjāvidhyoḥ pradoṣapūjāvidhiṣu

Compound pradoṣapūjāvidhi -

Adverb -pradoṣapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria