Declension table of ?pradoṣanirṇaya

Deva

MasculineSingularDualPlural
Nominativepradoṣanirṇayaḥ pradoṣanirṇayau pradoṣanirṇayāḥ
Vocativepradoṣanirṇaya pradoṣanirṇayau pradoṣanirṇayāḥ
Accusativepradoṣanirṇayam pradoṣanirṇayau pradoṣanirṇayān
Instrumentalpradoṣanirṇayena pradoṣanirṇayābhyām pradoṣanirṇayaiḥ pradoṣanirṇayebhiḥ
Dativepradoṣanirṇayāya pradoṣanirṇayābhyām pradoṣanirṇayebhyaḥ
Ablativepradoṣanirṇayāt pradoṣanirṇayābhyām pradoṣanirṇayebhyaḥ
Genitivepradoṣanirṇayasya pradoṣanirṇayayoḥ pradoṣanirṇayānām
Locativepradoṣanirṇaye pradoṣanirṇayayoḥ pradoṣanirṇayeṣu

Compound pradoṣanirṇaya -

Adverb -pradoṣanirṇayam -pradoṣanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria