Declension table of ?pradoṣāgama

Deva

MasculineSingularDualPlural
Nominativepradoṣāgamaḥ pradoṣāgamau pradoṣāgamāḥ
Vocativepradoṣāgama pradoṣāgamau pradoṣāgamāḥ
Accusativepradoṣāgamam pradoṣāgamau pradoṣāgamān
Instrumentalpradoṣāgameṇa pradoṣāgamābhyām pradoṣāgamaiḥ pradoṣāgamebhiḥ
Dativepradoṣāgamāya pradoṣāgamābhyām pradoṣāgamebhyaḥ
Ablativepradoṣāgamāt pradoṣāgamābhyām pradoṣāgamebhyaḥ
Genitivepradoṣāgamasya pradoṣāgamayoḥ pradoṣāgamāṇām
Locativepradoṣāgame pradoṣāgamayoḥ pradoṣāgameṣu

Compound pradoṣāgama -

Adverb -pradoṣāgamam -pradoṣāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria