Declension table of ?pradoṣa

Deva

NeuterSingularDualPlural
Nominativepradoṣam pradoṣe pradoṣāṇi
Vocativepradoṣa pradoṣe pradoṣāṇi
Accusativepradoṣam pradoṣe pradoṣāṇi
Instrumentalpradoṣeṇa pradoṣābhyām pradoṣaiḥ
Dativepradoṣāya pradoṣābhyām pradoṣebhyaḥ
Ablativepradoṣāt pradoṣābhyām pradoṣebhyaḥ
Genitivepradoṣasya pradoṣayoḥ pradoṣāṇām
Locativepradoṣe pradoṣayoḥ pradoṣeṣu

Compound pradoṣa -

Adverb -pradoṣam -pradoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria