Declension table of ?pradoṣa

Deva

MasculineSingularDualPlural
Nominativepradoṣaḥ pradoṣau pradoṣāḥ
Vocativepradoṣa pradoṣau pradoṣāḥ
Accusativepradoṣam pradoṣau pradoṣān
Instrumentalpradoṣeṇa pradoṣābhyām pradoṣaiḥ pradoṣebhiḥ
Dativepradoṣāya pradoṣābhyām pradoṣebhyaḥ
Ablativepradoṣāt pradoṣābhyām pradoṣebhyaḥ
Genitivepradoṣasya pradoṣayoḥ pradoṣāṇām
Locativepradoṣe pradoṣayoḥ pradoṣeṣu

Compound pradoṣa -

Adverb -pradoṣam -pradoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria