Declension table of ?pradivā

Deva

FeminineSingularDualPlural
Nominativepradivā pradive pradivāḥ
Vocativepradive pradive pradivāḥ
Accusativepradivām pradive pradivāḥ
Instrumentalpradivayā pradivābhyām pradivābhiḥ
Dativepradivāyai pradivābhyām pradivābhyaḥ
Ablativepradivāyāḥ pradivābhyām pradivābhyaḥ
Genitivepradivāyāḥ pradivayoḥ pradivānām
Locativepradivāyām pradivayoḥ pradivāsu

Adverb -pradivam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria