Declension table of ?pradīrgha

Deva

NeuterSingularDualPlural
Nominativepradīrgham pradīrghe pradīrghāṇi
Vocativepradīrgha pradīrghe pradīrghāṇi
Accusativepradīrgham pradīrghe pradīrghāṇi
Instrumentalpradīrgheṇa pradīrghābhyām pradīrghaiḥ
Dativepradīrghāya pradīrghābhyām pradīrghebhyaḥ
Ablativepradīrghāt pradīrghābhyām pradīrghebhyaḥ
Genitivepradīrghasya pradīrghayoḥ pradīrghāṇām
Locativepradīrghe pradīrghayoḥ pradīrgheṣu

Compound pradīrgha -

Adverb -pradīrgham -pradīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria